Declension table of ?sapādalakṣaśikharin

Deva

MasculineSingularDualPlural
Nominativesapādalakṣaśikharī sapādalakṣaśikhariṇau sapādalakṣaśikhariṇaḥ
Vocativesapādalakṣaśikharin sapādalakṣaśikhariṇau sapādalakṣaśikhariṇaḥ
Accusativesapādalakṣaśikhariṇam sapādalakṣaśikhariṇau sapādalakṣaśikhariṇaḥ
Instrumentalsapādalakṣaśikhariṇā sapādalakṣaśikharibhyām sapādalakṣaśikharibhiḥ
Dativesapādalakṣaśikhariṇe sapādalakṣaśikharibhyām sapādalakṣaśikharibhyaḥ
Ablativesapādalakṣaśikhariṇaḥ sapādalakṣaśikharibhyām sapādalakṣaśikharibhyaḥ
Genitivesapādalakṣaśikhariṇaḥ sapādalakṣaśikhariṇoḥ sapādalakṣaśikhariṇām
Locativesapādalakṣaśikhariṇi sapādalakṣaśikhariṇoḥ sapādalakṣaśikhariṣu

Compound sapādalakṣaśikhari -

Adverb -sapādalakṣaśikhari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria