Declension table of sapāda

Deva

MasculineSingularDualPlural
Nominativesapādaḥ sapādau sapādāḥ
Vocativesapāda sapādau sapādāḥ
Accusativesapādam sapādau sapādān
Instrumentalsapādena sapādābhyām sapādaiḥ sapādebhiḥ
Dativesapādāya sapādābhyām sapādebhyaḥ
Ablativesapādāt sapādābhyām sapādebhyaḥ
Genitivesapādasya sapādayoḥ sapādānām
Locativesapāde sapādayoḥ sapādeṣu

Compound sapāda -

Adverb -sapādam -sapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria