Declension table of ?sapṛṣatā

Deva

FeminineSingularDualPlural
Nominativesapṛṣatā sapṛṣate sapṛṣatāḥ
Vocativesapṛṣate sapṛṣate sapṛṣatāḥ
Accusativesapṛṣatām sapṛṣate sapṛṣatāḥ
Instrumentalsapṛṣatayā sapṛṣatābhyām sapṛṣatābhiḥ
Dativesapṛṣatāyai sapṛṣatābhyām sapṛṣatābhyaḥ
Ablativesapṛṣatāyāḥ sapṛṣatābhyām sapṛṣatābhyaḥ
Genitivesapṛṣatāyāḥ sapṛṣatayoḥ sapṛṣatānām
Locativesapṛṣatāyām sapṛṣatayoḥ sapṛṣatāsu

Adverb -sapṛṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria