Declension table of ?sapṛṣadājyā

Deva

FeminineSingularDualPlural
Nominativesapṛṣadājyā sapṛṣadājye sapṛṣadājyāḥ
Vocativesapṛṣadājye sapṛṣadājye sapṛṣadājyāḥ
Accusativesapṛṣadājyām sapṛṣadājye sapṛṣadājyāḥ
Instrumentalsapṛṣadājyayā sapṛṣadājyābhyām sapṛṣadājyābhiḥ
Dativesapṛṣadājyāyai sapṛṣadājyābhyām sapṛṣadājyābhyaḥ
Ablativesapṛṣadājyāyāḥ sapṛṣadājyābhyām sapṛṣadājyābhyaḥ
Genitivesapṛṣadājyāyāḥ sapṛṣadājyayoḥ sapṛṣadājyānām
Locativesapṛṣadājyāyām sapṛṣadājyayoḥ sapṛṣadājyāsu

Adverb -sapṛṣadājyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria