Declension table of ?sapṛṣadājya

Deva

NeuterSingularDualPlural
Nominativesapṛṣadājyam sapṛṣadājye sapṛṣadājyāni
Vocativesapṛṣadājya sapṛṣadājye sapṛṣadājyāni
Accusativesapṛṣadājyam sapṛṣadājye sapṛṣadājyāni
Instrumentalsapṛṣadājyena sapṛṣadājyābhyām sapṛṣadājyaiḥ
Dativesapṛṣadājyāya sapṛṣadājyābhyām sapṛṣadājyebhyaḥ
Ablativesapṛṣadājyāt sapṛṣadājyābhyām sapṛṣadājyebhyaḥ
Genitivesapṛṣadājyasya sapṛṣadājyayoḥ sapṛṣadājyānām
Locativesapṛṣadājye sapṛṣadājyayoḥ sapṛṣadājyeṣu

Compound sapṛṣadājya -

Adverb -sapṛṣadājyam -sapṛṣadājyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria