Declension table of ?sanūpura

Deva

NeuterSingularDualPlural
Nominativesanūpuram sanūpure sanūpurāṇi
Vocativesanūpura sanūpure sanūpurāṇi
Accusativesanūpuram sanūpure sanūpurāṇi
Instrumentalsanūpureṇa sanūpurābhyām sanūpuraiḥ
Dativesanūpurāya sanūpurābhyām sanūpurebhyaḥ
Ablativesanūpurāt sanūpurābhyām sanūpurebhyaḥ
Genitivesanūpurasya sanūpurayoḥ sanūpurāṇām
Locativesanūpure sanūpurayoḥ sanūpureṣu

Compound sanūpura -

Adverb -sanūpuram -sanūpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria