Declension table of ?sanūpura

Deva

MasculineSingularDualPlural
Nominativesanūpuraḥ sanūpurau sanūpurāḥ
Vocativesanūpura sanūpurau sanūpurāḥ
Accusativesanūpuram sanūpurau sanūpurān
Instrumentalsanūpureṇa sanūpurābhyām sanūpuraiḥ sanūpurebhiḥ
Dativesanūpurāya sanūpurābhyām sanūpurebhyaḥ
Ablativesanūpurāt sanūpurābhyām sanūpurebhyaḥ
Genitivesanūpurasya sanūpurayoḥ sanūpurāṇām
Locativesanūpure sanūpurayoḥ sanūpureṣu

Compound sanūpura -

Adverb -sanūpuram -sanūpurāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria