Declension table of ?sanūdaparvata

Deva

MasculineSingularDualPlural
Nominativesanūdaparvataḥ sanūdaparvatau sanūdaparvatāḥ
Vocativesanūdaparvata sanūdaparvatau sanūdaparvatāḥ
Accusativesanūdaparvatam sanūdaparvatau sanūdaparvatān
Instrumentalsanūdaparvatena sanūdaparvatābhyām sanūdaparvataiḥ sanūdaparvatebhiḥ
Dativesanūdaparvatāya sanūdaparvatābhyām sanūdaparvatebhyaḥ
Ablativesanūdaparvatāt sanūdaparvatābhyām sanūdaparvatebhyaḥ
Genitivesanūdaparvatasya sanūdaparvatayoḥ sanūdaparvatānām
Locativesanūdaparvate sanūdaparvatayoḥ sanūdaparvateṣu

Compound sanūdaparvata -

Adverb -sanūdaparvatam -sanūdaparvatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria