Declension table of ?sanutara

Deva

NeuterSingularDualPlural
Nominativesanutaram sanutare sanutarāṇi
Vocativesanutara sanutare sanutarāṇi
Accusativesanutaram sanutare sanutarāṇi
Instrumentalsanutareṇa sanutarābhyām sanutaraiḥ
Dativesanutarāya sanutarābhyām sanutarebhyaḥ
Ablativesanutarāt sanutarābhyām sanutarebhyaḥ
Genitivesanutarasya sanutarayoḥ sanutarāṇām
Locativesanutare sanutarayoḥ sanutareṣu

Compound sanutara -

Adverb -sanutaram -sanutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria