Declension table of ?sanutara

Deva

MasculineSingularDualPlural
Nominativesanutaraḥ sanutarau sanutarāḥ
Vocativesanutara sanutarau sanutarāḥ
Accusativesanutaram sanutarau sanutarān
Instrumentalsanutareṇa sanutarābhyām sanutaraiḥ sanutarebhiḥ
Dativesanutarāya sanutarābhyām sanutarebhyaḥ
Ablativesanutarāt sanutarābhyām sanutarebhyaḥ
Genitivesanutarasya sanutarayoḥ sanutarāṇām
Locativesanutare sanutarayoḥ sanutareṣu

Compound sanutara -

Adverb -sanutaram -sanutarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria