Declension table of ?sanutṛ

Deva

MasculineSingularDualPlural
Nominativesanutā sanutārau sanutāraḥ
Vocativesanutaḥ sanutārau sanutāraḥ
Accusativesanutāram sanutārau sanutṝn
Instrumentalsanutrā sanutṛbhyām sanutṛbhiḥ
Dativesanutre sanutṛbhyām sanutṛbhyaḥ
Ablativesanutuḥ sanutṛbhyām sanutṛbhyaḥ
Genitivesanutuḥ sanutroḥ sanutṝṇām
Locativesanutari sanutroḥ sanutṛṣu

Compound sanutṛ -

Adverb -sanutṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria