Declension table of ?santya

Deva

MasculineSingularDualPlural
Nominativesantyaḥ santyau santyāḥ
Vocativesantya santyau santyāḥ
Accusativesantyam santyau santyān
Instrumentalsantyena santyābhyām santyaiḥ santyebhiḥ
Dativesantyāya santyābhyām santyebhyaḥ
Ablativesantyāt santyābhyām santyebhyaḥ
Genitivesantyasya santyayoḥ santyānām
Locativesantye santyayoḥ santyeṣu

Compound santya -

Adverb -santyam -santyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria