Declension table of ?sannivāsa

Deva

NeuterSingularDualPlural
Nominativesannivāsam sannivāse sannivāsāni
Vocativesannivāsa sannivāse sannivāsāni
Accusativesannivāsam sannivāse sannivāsāni
Instrumentalsannivāsena sannivāsābhyām sannivāsaiḥ
Dativesannivāsāya sannivāsābhyām sannivāsebhyaḥ
Ablativesannivāsāt sannivāsābhyām sannivāsebhyaḥ
Genitivesannivāsasya sannivāsayoḥ sannivāsānām
Locativesannivāse sannivāsayoḥ sannivāseṣu

Compound sannivāsa -

Adverb -sannivāsam -sannivāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria