Declension table of ?sannimatā

Deva

FeminineSingularDualPlural
Nominativesannimatā sannimate sannimatāḥ
Vocativesannimate sannimate sannimatāḥ
Accusativesannimatām sannimate sannimatāḥ
Instrumentalsannimatayā sannimatābhyām sannimatābhiḥ
Dativesannimatāyai sannimatābhyām sannimatābhyaḥ
Ablativesannimatāyāḥ sannimatābhyām sannimatābhyaḥ
Genitivesannimatāyāḥ sannimatayoḥ sannimatānām
Locativesannimatāyām sannimatayoḥ sannimatāsu

Adverb -sannimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria