Declension table of ?sannīkṛta

Deva

NeuterSingularDualPlural
Nominativesannīkṛtam sannīkṛte sannīkṛtāni
Vocativesannīkṛta sannīkṛte sannīkṛtāni
Accusativesannīkṛtam sannīkṛte sannīkṛtāni
Instrumentalsannīkṛtena sannīkṛtābhyām sannīkṛtaiḥ
Dativesannīkṛtāya sannīkṛtābhyām sannīkṛtebhyaḥ
Ablativesannīkṛtāt sannīkṛtābhyām sannīkṛtebhyaḥ
Genitivesannīkṛtasya sannīkṛtayoḥ sannīkṛtānām
Locativesannīkṛte sannīkṛtayoḥ sannīkṛteṣu

Compound sannīkṛta -

Adverb -sannīkṛtam -sannīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria