Declension table of ?sannanauka

Deva

NeuterSingularDualPlural
Nominativesannanaukam sannanauke sannanaukāni
Vocativesannanauka sannanauke sannanaukāni
Accusativesannanaukam sannanauke sannanaukāni
Instrumentalsannanaukena sannanaukābhyām sannanaukaiḥ
Dativesannanaukāya sannanaukābhyām sannanaukebhyaḥ
Ablativesannanaukāt sannanaukābhyām sannanaukebhyaḥ
Genitivesannanaukasya sannanaukayoḥ sannanaukānām
Locativesannanauke sannanaukayoḥ sannanaukeṣu

Compound sannanauka -

Adverb -sannanaukam -sannanaukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria