Declension table of ?sannakaṇṭhī

Deva

FeminineSingularDualPlural
Nominativesannakaṇṭhī sannakaṇṭhyau sannakaṇṭhyaḥ
Vocativesannakaṇṭhi sannakaṇṭhyau sannakaṇṭhyaḥ
Accusativesannakaṇṭhīm sannakaṇṭhyau sannakaṇṭhīḥ
Instrumentalsannakaṇṭhyā sannakaṇṭhībhyām sannakaṇṭhībhiḥ
Dativesannakaṇṭhyai sannakaṇṭhībhyām sannakaṇṭhībhyaḥ
Ablativesannakaṇṭhyāḥ sannakaṇṭhībhyām sannakaṇṭhībhyaḥ
Genitivesannakaṇṭhyāḥ sannakaṇṭhyoḥ sannakaṇṭhīnām
Locativesannakaṇṭhyām sannakaṇṭhyoḥ sannakaṇṭhīṣu

Compound sannakaṇṭhi - sannakaṇṭhī -

Adverb -sannakaṇṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria