Declension table of ?sannakaṇṭha

Deva

NeuterSingularDualPlural
Nominativesannakaṇṭham sannakaṇṭhe sannakaṇṭhāni
Vocativesannakaṇṭha sannakaṇṭhe sannakaṇṭhāni
Accusativesannakaṇṭham sannakaṇṭhe sannakaṇṭhāni
Instrumentalsannakaṇṭhena sannakaṇṭhābhyām sannakaṇṭhaiḥ
Dativesannakaṇṭhāya sannakaṇṭhābhyām sannakaṇṭhebhyaḥ
Ablativesannakaṇṭhāt sannakaṇṭhābhyām sannakaṇṭhebhyaḥ
Genitivesannakaṇṭhasya sannakaṇṭhayoḥ sannakaṇṭhānām
Locativesannakaṇṭhe sannakaṇṭhayoḥ sannakaṇṭheṣu

Compound sannakaṇṭha -

Adverb -sannakaṇṭham -sannakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria