Declension table of ?sannakaṇṭha

Deva

MasculineSingularDualPlural
Nominativesannakaṇṭhaḥ sannakaṇṭhau sannakaṇṭhāḥ
Vocativesannakaṇṭha sannakaṇṭhau sannakaṇṭhāḥ
Accusativesannakaṇṭham sannakaṇṭhau sannakaṇṭhān
Instrumentalsannakaṇṭhena sannakaṇṭhābhyām sannakaṇṭhaiḥ sannakaṇṭhebhiḥ
Dativesannakaṇṭhāya sannakaṇṭhābhyām sannakaṇṭhebhyaḥ
Ablativesannakaṇṭhāt sannakaṇṭhābhyām sannakaṇṭhebhyaḥ
Genitivesannakaṇṭhasya sannakaṇṭhayoḥ sannakaṇṭhānām
Locativesannakaṇṭhe sannakaṇṭhayoḥ sannakaṇṭheṣu

Compound sannakaṇṭha -

Adverb -sannakaṇṭham -sannakaṇṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria