Declension table of ?sannaka

Deva

NeuterSingularDualPlural
Nominativesannakam sannake sannakāni
Vocativesannaka sannake sannakāni
Accusativesannakam sannake sannakāni
Instrumentalsannakena sannakābhyām sannakaiḥ
Dativesannakāya sannakābhyām sannakebhyaḥ
Ablativesannakāt sannakābhyām sannakebhyaḥ
Genitivesannakasya sannakayoḥ sannakānām
Locativesannake sannakayoḥ sannakeṣu

Compound sannaka -

Adverb -sannakam -sannakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria