Declension table of ?sannabhāvatva

Deva

NeuterSingularDualPlural
Nominativesannabhāvatvam sannabhāvatve sannabhāvatvāni
Vocativesannabhāvatva sannabhāvatve sannabhāvatvāni
Accusativesannabhāvatvam sannabhāvatve sannabhāvatvāni
Instrumentalsannabhāvatvena sannabhāvatvābhyām sannabhāvatvaiḥ
Dativesannabhāvatvāya sannabhāvatvābhyām sannabhāvatvebhyaḥ
Ablativesannabhāvatvāt sannabhāvatvābhyām sannabhāvatvebhyaḥ
Genitivesannabhāvatvasya sannabhāvatvayoḥ sannabhāvatvānām
Locativesannabhāvatve sannabhāvatvayoḥ sannabhāvatveṣu

Compound sannabhāvatva -

Adverb -sannabhāvatvam -sannabhāvatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria