Declension table of ?sannabhāva

Deva

NeuterSingularDualPlural
Nominativesannabhāvam sannabhāve sannabhāvāni
Vocativesannabhāva sannabhāve sannabhāvāni
Accusativesannabhāvam sannabhāve sannabhāvāni
Instrumentalsannabhāvena sannabhāvābhyām sannabhāvaiḥ
Dativesannabhāvāya sannabhāvābhyām sannabhāvebhyaḥ
Ablativesannabhāvāt sannabhāvābhyām sannabhāvebhyaḥ
Genitivesannabhāvasya sannabhāvayoḥ sannabhāvānām
Locativesannabhāve sannabhāvayoḥ sannabhāveṣu

Compound sannabhāva -

Adverb -sannabhāvam -sannabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria