Declension table of ?sannabhāva

Deva

MasculineSingularDualPlural
Nominativesannabhāvaḥ sannabhāvau sannabhāvāḥ
Vocativesannabhāva sannabhāvau sannabhāvāḥ
Accusativesannabhāvam sannabhāvau sannabhāvān
Instrumentalsannabhāvena sannabhāvābhyām sannabhāvaiḥ sannabhāvebhiḥ
Dativesannabhāvāya sannabhāvābhyām sannabhāvebhyaḥ
Ablativesannabhāvāt sannabhāvābhyām sannabhāvebhyaḥ
Genitivesannabhāvasya sannabhāvayoḥ sannabhāvānām
Locativesannabhāve sannabhāvayoḥ sannabhāveṣu

Compound sannabhāva -

Adverb -sannabhāvam -sannabhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria