Declension table of ?sanmiśrakeśava

Deva

MasculineSingularDualPlural
Nominativesanmiśrakeśavaḥ sanmiśrakeśavau sanmiśrakeśavāḥ
Vocativesanmiśrakeśava sanmiśrakeśavau sanmiśrakeśavāḥ
Accusativesanmiśrakeśavam sanmiśrakeśavau sanmiśrakeśavān
Instrumentalsanmiśrakeśavena sanmiśrakeśavābhyām sanmiśrakeśavaiḥ sanmiśrakeśavebhiḥ
Dativesanmiśrakeśavāya sanmiśrakeśavābhyām sanmiśrakeśavebhyaḥ
Ablativesanmiśrakeśavāt sanmiśrakeśavābhyām sanmiśrakeśavebhyaḥ
Genitivesanmiśrakeśavasya sanmiśrakeśavayoḥ sanmiśrakeśavānām
Locativesanmiśrakeśave sanmiśrakeśavayoḥ sanmiśrakeśaveṣu

Compound sanmiśrakeśava -

Adverb -sanmiśrakeśavam -sanmiśrakeśavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria