Declension table of ?sanmaṅgala

Deva

NeuterSingularDualPlural
Nominativesanmaṅgalam sanmaṅgale sanmaṅgalāni
Vocativesanmaṅgala sanmaṅgale sanmaṅgalāni
Accusativesanmaṅgalam sanmaṅgale sanmaṅgalāni
Instrumentalsanmaṅgalena sanmaṅgalābhyām sanmaṅgalaiḥ
Dativesanmaṅgalāya sanmaṅgalābhyām sanmaṅgalebhyaḥ
Ablativesanmaṅgalāt sanmaṅgalābhyām sanmaṅgalebhyaḥ
Genitivesanmaṅgalasya sanmaṅgalayoḥ sanmaṅgalānām
Locativesanmaṅgale sanmaṅgalayoḥ sanmaṅgaleṣu

Compound sanmaṅgala -

Adverb -sanmaṅgalam -sanmaṅgalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria