Declension table of ?sanmātṛ

Deva

FeminineSingularDualPlural
Nominativesanmātā sanmātārau sanmātāraḥ
Vocativesanmātaḥ sanmātārau sanmātāraḥ
Accusativesanmātāram sanmātārau sanmātṝḥ
Instrumentalsanmātrā sanmātṛbhyām sanmātṛbhiḥ
Dativesanmātre sanmātṛbhyām sanmātṛbhyaḥ
Ablativesanmātuḥ sanmātṛbhyām sanmātṛbhyaḥ
Genitivesanmātuḥ sanmātroḥ sanmātṝṇām
Locativesanmātari sanmātroḥ sanmātṛṣu

Compound sanmātṛ -

Adverb -sanmātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria