Declension table of ?sanmārgastha

Deva

NeuterSingularDualPlural
Nominativesanmārgastham sanmārgasthe sanmārgasthāni
Vocativesanmārgastha sanmārgasthe sanmārgasthāni
Accusativesanmārgastham sanmārgasthe sanmārgasthāni
Instrumentalsanmārgasthena sanmārgasthābhyām sanmārgasthaiḥ
Dativesanmārgasthāya sanmārgasthābhyām sanmārgasthebhyaḥ
Ablativesanmārgasthāt sanmārgasthābhyām sanmārgasthebhyaḥ
Genitivesanmārgasthasya sanmārgasthayoḥ sanmārgasthānām
Locativesanmārgasthe sanmārgasthayoḥ sanmārgastheṣu

Compound sanmārgastha -

Adverb -sanmārgastham -sanmārgasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria