Declension table of ?sanmārgamaṇidarpaṇa

Deva

MasculineSingularDualPlural
Nominativesanmārgamaṇidarpaṇaḥ sanmārgamaṇidarpaṇau sanmārgamaṇidarpaṇāḥ
Vocativesanmārgamaṇidarpaṇa sanmārgamaṇidarpaṇau sanmārgamaṇidarpaṇāḥ
Accusativesanmārgamaṇidarpaṇam sanmārgamaṇidarpaṇau sanmārgamaṇidarpaṇān
Instrumentalsanmārgamaṇidarpaṇena sanmārgamaṇidarpaṇābhyām sanmārgamaṇidarpaṇaiḥ sanmārgamaṇidarpaṇebhiḥ
Dativesanmārgamaṇidarpaṇāya sanmārgamaṇidarpaṇābhyām sanmārgamaṇidarpaṇebhyaḥ
Ablativesanmārgamaṇidarpaṇāt sanmārgamaṇidarpaṇābhyām sanmārgamaṇidarpaṇebhyaḥ
Genitivesanmārgamaṇidarpaṇasya sanmārgamaṇidarpaṇayoḥ sanmārgamaṇidarpaṇānām
Locativesanmārgamaṇidarpaṇe sanmārgamaṇidarpaṇayoḥ sanmārgamaṇidarpaṇeṣu

Compound sanmārgamaṇidarpaṇa -

Adverb -sanmārgamaṇidarpaṇam -sanmārgamaṇidarpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria