Declension table of ?sanmārgālokana

Deva

NeuterSingularDualPlural
Nominativesanmārgālokanam sanmārgālokane sanmārgālokanāni
Vocativesanmārgālokana sanmārgālokane sanmārgālokanāni
Accusativesanmārgālokanam sanmārgālokane sanmārgālokanāni
Instrumentalsanmārgālokanena sanmārgālokanābhyām sanmārgālokanaiḥ
Dativesanmārgālokanāya sanmārgālokanābhyām sanmārgālokanebhyaḥ
Ablativesanmārgālokanāt sanmārgālokanābhyām sanmārgālokanebhyaḥ
Genitivesanmārgālokanasya sanmārgālokanayoḥ sanmārgālokanānām
Locativesanmārgālokane sanmārgālokanayoḥ sanmārgālokaneṣu

Compound sanmārgālokana -

Adverb -sanmārgālokanam -sanmārgālokanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria