Declension table of ?saniyamatva

Deva

NeuterSingularDualPlural
Nominativesaniyamatvam saniyamatve saniyamatvāni
Vocativesaniyamatva saniyamatve saniyamatvāni
Accusativesaniyamatvam saniyamatve saniyamatvāni
Instrumentalsaniyamatvena saniyamatvābhyām saniyamatvaiḥ
Dativesaniyamatvāya saniyamatvābhyām saniyamatvebhyaḥ
Ablativesaniyamatvāt saniyamatvābhyām saniyamatvebhyaḥ
Genitivesaniyamatvasya saniyamatvayoḥ saniyamatvānām
Locativesaniyamatve saniyamatvayoḥ saniyamatveṣu

Compound saniyamatva -

Adverb -saniyamatvam -saniyamatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria