Declension table of ?sanisrasākṣā

Deva

FeminineSingularDualPlural
Nominativesanisrasākṣā sanisrasākṣe sanisrasākṣāḥ
Vocativesanisrasākṣe sanisrasākṣe sanisrasākṣāḥ
Accusativesanisrasākṣām sanisrasākṣe sanisrasākṣāḥ
Instrumentalsanisrasākṣayā sanisrasākṣābhyām sanisrasākṣābhiḥ
Dativesanisrasākṣāyai sanisrasākṣābhyām sanisrasākṣābhyaḥ
Ablativesanisrasākṣāyāḥ sanisrasākṣābhyām sanisrasākṣābhyaḥ
Genitivesanisrasākṣāyāḥ sanisrasākṣayoḥ sanisrasākṣāṇām
Locativesanisrasākṣāyām sanisrasākṣayoḥ sanisrasākṣāsu

Adverb -sanisrasākṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria