Declension table of ?sanisrasākṣa

Deva

NeuterSingularDualPlural
Nominativesanisrasākṣam sanisrasākṣe sanisrasākṣāṇi
Vocativesanisrasākṣa sanisrasākṣe sanisrasākṣāṇi
Accusativesanisrasākṣam sanisrasākṣe sanisrasākṣāṇi
Instrumentalsanisrasākṣeṇa sanisrasākṣābhyām sanisrasākṣaiḥ
Dativesanisrasākṣāya sanisrasākṣābhyām sanisrasākṣebhyaḥ
Ablativesanisrasākṣāt sanisrasākṣābhyām sanisrasākṣebhyaḥ
Genitivesanisrasākṣasya sanisrasākṣayoḥ sanisrasākṣāṇām
Locativesanisrasākṣe sanisrasākṣayoḥ sanisrasākṣeṣu

Compound sanisrasākṣa -

Adverb -sanisrasākṣam -sanisrasākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria