Declension table of ?sanisrasākṣa

Deva

MasculineSingularDualPlural
Nominativesanisrasākṣaḥ sanisrasākṣau sanisrasākṣāḥ
Vocativesanisrasākṣa sanisrasākṣau sanisrasākṣāḥ
Accusativesanisrasākṣam sanisrasākṣau sanisrasākṣān
Instrumentalsanisrasākṣeṇa sanisrasākṣābhyām sanisrasākṣaiḥ sanisrasākṣebhiḥ
Dativesanisrasākṣāya sanisrasākṣābhyām sanisrasākṣebhyaḥ
Ablativesanisrasākṣāt sanisrasākṣābhyām sanisrasākṣebhyaḥ
Genitivesanisrasākṣasya sanisrasākṣayoḥ sanisrasākṣāṇām
Locativesanisrasākṣe sanisrasākṣayoḥ sanisrasākṣeṣu

Compound sanisrasākṣa -

Adverb -sanisrasākṣam -sanisrasākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria