Declension table of ?sanirviśeṣā

Deva

FeminineSingularDualPlural
Nominativesanirviśeṣā sanirviśeṣe sanirviśeṣāḥ
Vocativesanirviśeṣe sanirviśeṣe sanirviśeṣāḥ
Accusativesanirviśeṣām sanirviśeṣe sanirviśeṣāḥ
Instrumentalsanirviśeṣayā sanirviśeṣābhyām sanirviśeṣābhiḥ
Dativesanirviśeṣāyai sanirviśeṣābhyām sanirviśeṣābhyaḥ
Ablativesanirviśeṣāyāḥ sanirviśeṣābhyām sanirviśeṣābhyaḥ
Genitivesanirviśeṣāyāḥ sanirviśeṣayoḥ sanirviśeṣāṇām
Locativesanirviśeṣāyām sanirviśeṣayoḥ sanirviśeṣāsu

Adverb -sanirviśeṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria