Declension table of ?sanirviśeṣa

Deva

NeuterSingularDualPlural
Nominativesanirviśeṣam sanirviśeṣe sanirviśeṣāṇi
Vocativesanirviśeṣa sanirviśeṣe sanirviśeṣāṇi
Accusativesanirviśeṣam sanirviśeṣe sanirviśeṣāṇi
Instrumentalsanirviśeṣeṇa sanirviśeṣābhyām sanirviśeṣaiḥ
Dativesanirviśeṣāya sanirviśeṣābhyām sanirviśeṣebhyaḥ
Ablativesanirviśeṣāt sanirviśeṣābhyām sanirviśeṣebhyaḥ
Genitivesanirviśeṣasya sanirviśeṣayoḥ sanirviśeṣāṇām
Locativesanirviśeṣe sanirviśeṣayoḥ sanirviśeṣeṣu

Compound sanirviśeṣa -

Adverb -sanirviśeṣam -sanirviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria