Declension table of ?sanirghṛṇa

Deva

NeuterSingularDualPlural
Nominativesanirghṛṇam sanirghṛṇe sanirghṛṇāni
Vocativesanirghṛṇa sanirghṛṇe sanirghṛṇāni
Accusativesanirghṛṇam sanirghṛṇe sanirghṛṇāni
Instrumentalsanirghṛṇena sanirghṛṇābhyām sanirghṛṇaiḥ
Dativesanirghṛṇāya sanirghṛṇābhyām sanirghṛṇebhyaḥ
Ablativesanirghṛṇāt sanirghṛṇābhyām sanirghṛṇebhyaḥ
Genitivesanirghṛṇasya sanirghṛṇayoḥ sanirghṛṇānām
Locativesanirghṛṇe sanirghṛṇayoḥ sanirghṛṇeṣu

Compound sanirghṛṇa -

Adverb -sanirghṛṇam -sanirghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria