Declension table of ?sanirghṛṇa

Deva

MasculineSingularDualPlural
Nominativesanirghṛṇaḥ sanirghṛṇau sanirghṛṇāḥ
Vocativesanirghṛṇa sanirghṛṇau sanirghṛṇāḥ
Accusativesanirghṛṇam sanirghṛṇau sanirghṛṇān
Instrumentalsanirghṛṇena sanirghṛṇābhyām sanirghṛṇaiḥ sanirghṛṇebhiḥ
Dativesanirghṛṇāya sanirghṛṇābhyām sanirghṛṇebhyaḥ
Ablativesanirghṛṇāt sanirghṛṇābhyām sanirghṛṇebhyaḥ
Genitivesanirghṛṇasya sanirghṛṇayoḥ sanirghṛṇānām
Locativesanirghṛṇe sanirghṛṇayoḥ sanirghṛṇeṣu

Compound sanirghṛṇa -

Adverb -sanirghṛṇam -sanirghṛṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria