Declension table of ?sanimeṣa

Deva

NeuterSingularDualPlural
Nominativesanimeṣam sanimeṣe sanimeṣāṇi
Vocativesanimeṣa sanimeṣe sanimeṣāṇi
Accusativesanimeṣam sanimeṣe sanimeṣāṇi
Instrumentalsanimeṣeṇa sanimeṣābhyām sanimeṣaiḥ
Dativesanimeṣāya sanimeṣābhyām sanimeṣebhyaḥ
Ablativesanimeṣāt sanimeṣābhyām sanimeṣebhyaḥ
Genitivesanimeṣasya sanimeṣayoḥ sanimeṣāṇām
Locativesanimeṣe sanimeṣayoḥ sanimeṣeṣu

Compound sanimeṣa -

Adverb -sanimeṣam -sanimeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria