Declension table of ?sanimeṣa

Deva

MasculineSingularDualPlural
Nominativesanimeṣaḥ sanimeṣau sanimeṣāḥ
Vocativesanimeṣa sanimeṣau sanimeṣāḥ
Accusativesanimeṣam sanimeṣau sanimeṣān
Instrumentalsanimeṣeṇa sanimeṣābhyām sanimeṣaiḥ sanimeṣebhiḥ
Dativesanimeṣāya sanimeṣābhyām sanimeṣebhyaḥ
Ablativesanimeṣāt sanimeṣābhyām sanimeṣebhyaḥ
Genitivesanimeṣasya sanimeṣayoḥ sanimeṣāṇām
Locativesanimeṣe sanimeṣayoḥ sanimeṣeṣu

Compound sanimeṣa -

Adverb -sanimeṣam -sanimeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria