Declension table of ?sanikāma

Deva

MasculineSingularDualPlural
Nominativesanikāmaḥ sanikāmau sanikāmāḥ
Vocativesanikāma sanikāmau sanikāmāḥ
Accusativesanikāmam sanikāmau sanikāmān
Instrumentalsanikāmena sanikāmābhyām sanikāmaiḥ sanikāmebhiḥ
Dativesanikāmāya sanikāmābhyām sanikāmebhyaḥ
Ablativesanikāmāt sanikāmābhyām sanikāmebhyaḥ
Genitivesanikāmasya sanikāmayoḥ sanikāmānām
Locativesanikāme sanikāmayoḥ sanikāmeṣu

Compound sanikāma -

Adverb -sanikāmam -sanikāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria