Declension table of ?sanīḍa

Deva

NeuterSingularDualPlural
Nominativesanīḍam sanīḍe sanīḍāni
Vocativesanīḍa sanīḍe sanīḍāni
Accusativesanīḍam sanīḍe sanīḍāni
Instrumentalsanīḍena sanīḍābhyām sanīḍaiḥ
Dativesanīḍāya sanīḍābhyām sanīḍebhyaḥ
Ablativesanīḍāt sanīḍābhyām sanīḍebhyaḥ
Genitivesanīḍasya sanīḍayoḥ sanīḍānām
Locativesanīḍe sanīḍayoḥ sanīḍeṣu

Compound sanīḍa -

Adverb -sanīḍam -sanīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria