Declension table of ?sanīḍa

Deva

MasculineSingularDualPlural
Nominativesanīḍaḥ sanīḍau sanīḍāḥ
Vocativesanīḍa sanīḍau sanīḍāḥ
Accusativesanīḍam sanīḍau sanīḍān
Instrumentalsanīḍena sanīḍābhyām sanīḍaiḥ sanīḍebhiḥ
Dativesanīḍāya sanīḍābhyām sanīḍebhyaḥ
Ablativesanīḍāt sanīḍābhyām sanīḍebhyaḥ
Genitivesanīḍasya sanīḍayoḥ sanīḍānām
Locativesanīḍe sanīḍayoḥ sanīḍeṣu

Compound sanīḍa -

Adverb -sanīḍam -sanīḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria