Declension table of ?sanigaḍacaraṇatva

Deva

NeuterSingularDualPlural
Nominativesanigaḍacaraṇatvam sanigaḍacaraṇatve sanigaḍacaraṇatvāni
Vocativesanigaḍacaraṇatva sanigaḍacaraṇatve sanigaḍacaraṇatvāni
Accusativesanigaḍacaraṇatvam sanigaḍacaraṇatve sanigaḍacaraṇatvāni
Instrumentalsanigaḍacaraṇatvena sanigaḍacaraṇatvābhyām sanigaḍacaraṇatvaiḥ
Dativesanigaḍacaraṇatvāya sanigaḍacaraṇatvābhyām sanigaḍacaraṇatvebhyaḥ
Ablativesanigaḍacaraṇatvāt sanigaḍacaraṇatvābhyām sanigaḍacaraṇatvebhyaḥ
Genitivesanigaḍacaraṇatvasya sanigaḍacaraṇatvayoḥ sanigaḍacaraṇatvānām
Locativesanigaḍacaraṇatve sanigaḍacaraṇatvayoḥ sanigaḍacaraṇatveṣu

Compound sanigaḍacaraṇatva -

Adverb -sanigaḍacaraṇatvam -sanigaḍacaraṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria