Declension table of ?sanigaḍacaraṇa

Deva

NeuterSingularDualPlural
Nominativesanigaḍacaraṇam sanigaḍacaraṇe sanigaḍacaraṇāni
Vocativesanigaḍacaraṇa sanigaḍacaraṇe sanigaḍacaraṇāni
Accusativesanigaḍacaraṇam sanigaḍacaraṇe sanigaḍacaraṇāni
Instrumentalsanigaḍacaraṇena sanigaḍacaraṇābhyām sanigaḍacaraṇaiḥ
Dativesanigaḍacaraṇāya sanigaḍacaraṇābhyām sanigaḍacaraṇebhyaḥ
Ablativesanigaḍacaraṇāt sanigaḍacaraṇābhyām sanigaḍacaraṇebhyaḥ
Genitivesanigaḍacaraṇasya sanigaḍacaraṇayoḥ sanigaḍacaraṇānām
Locativesanigaḍacaraṇe sanigaḍacaraṇayoḥ sanigaḍacaraṇeṣu

Compound sanigaḍacaraṇa -

Adverb -sanigaḍacaraṇam -sanigaḍacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria