Declension table of ?sanigaḍacaraṇa

Deva

MasculineSingularDualPlural
Nominativesanigaḍacaraṇaḥ sanigaḍacaraṇau sanigaḍacaraṇāḥ
Vocativesanigaḍacaraṇa sanigaḍacaraṇau sanigaḍacaraṇāḥ
Accusativesanigaḍacaraṇam sanigaḍacaraṇau sanigaḍacaraṇān
Instrumentalsanigaḍacaraṇena sanigaḍacaraṇābhyām sanigaḍacaraṇaiḥ sanigaḍacaraṇebhiḥ
Dativesanigaḍacaraṇāya sanigaḍacaraṇābhyām sanigaḍacaraṇebhyaḥ
Ablativesanigaḍacaraṇāt sanigaḍacaraṇābhyām sanigaḍacaraṇebhyaḥ
Genitivesanigaḍacaraṇasya sanigaḍacaraṇayoḥ sanigaḍacaraṇānām
Locativesanigaḍacaraṇe sanigaḍacaraṇayoḥ sanigaḍacaraṇeṣu

Compound sanigaḍacaraṇa -

Adverb -sanigaḍacaraṇam -sanigaḍacaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria