Declension table of ?saniṣyu

Deva

NeuterSingularDualPlural
Nominativesaniṣyu saniṣyuṇī saniṣyūṇi
Vocativesaniṣyu saniṣyuṇī saniṣyūṇi
Accusativesaniṣyu saniṣyuṇī saniṣyūṇi
Instrumentalsaniṣyuṇā saniṣyubhyām saniṣyubhiḥ
Dativesaniṣyuṇe saniṣyubhyām saniṣyubhyaḥ
Ablativesaniṣyuṇaḥ saniṣyubhyām saniṣyubhyaḥ
Genitivesaniṣyuṇaḥ saniṣyuṇoḥ saniṣyūṇām
Locativesaniṣyuṇi saniṣyuṇoḥ saniṣyuṣu

Compound saniṣyu -

Adverb -saniṣyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria