Declension table of ?saniṣyada

Deva

NeuterSingularDualPlural
Nominativesaniṣyadam saniṣyade saniṣyadāni
Vocativesaniṣyada saniṣyade saniṣyadāni
Accusativesaniṣyadam saniṣyade saniṣyadāni
Instrumentalsaniṣyadena saniṣyadābhyām saniṣyadaiḥ
Dativesaniṣyadāya saniṣyadābhyām saniṣyadebhyaḥ
Ablativesaniṣyadāt saniṣyadābhyām saniṣyadebhyaḥ
Genitivesaniṣyadasya saniṣyadayoḥ saniṣyadānām
Locativesaniṣyade saniṣyadayoḥ saniṣyadeṣu

Compound saniṣyada -

Adverb -saniṣyadam -saniṣyadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria