Declension table of ?saniṣṭhīva

Deva

NeuterSingularDualPlural
Nominativesaniṣṭhīvam saniṣṭhīve saniṣṭhīvāni
Vocativesaniṣṭhīva saniṣṭhīve saniṣṭhīvāni
Accusativesaniṣṭhīvam saniṣṭhīve saniṣṭhīvāni
Instrumentalsaniṣṭhīvena saniṣṭhīvābhyām saniṣṭhīvaiḥ
Dativesaniṣṭhīvāya saniṣṭhīvābhyām saniṣṭhīvebhyaḥ
Ablativesaniṣṭhīvāt saniṣṭhīvābhyām saniṣṭhīvebhyaḥ
Genitivesaniṣṭhīvasya saniṣṭhīvayoḥ saniṣṭhīvānām
Locativesaniṣṭhīve saniṣṭhīvayoḥ saniṣṭhīveṣu

Compound saniṣṭhīva -

Adverb -saniṣṭhīvam -saniṣṭhīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria