Declension table of ?saniṣṭhīva

Deva

MasculineSingularDualPlural
Nominativesaniṣṭhīvaḥ saniṣṭhīvau saniṣṭhīvāḥ
Vocativesaniṣṭhīva saniṣṭhīvau saniṣṭhīvāḥ
Accusativesaniṣṭhīvam saniṣṭhīvau saniṣṭhīvān
Instrumentalsaniṣṭhīvena saniṣṭhīvābhyām saniṣṭhīvaiḥ saniṣṭhīvebhiḥ
Dativesaniṣṭhīvāya saniṣṭhīvābhyām saniṣṭhīvebhyaḥ
Ablativesaniṣṭhīvāt saniṣṭhīvābhyām saniṣṭhīvebhyaḥ
Genitivesaniṣṭhīvasya saniṣṭhīvayoḥ saniṣṭhīvānām
Locativesaniṣṭhīve saniṣṭhīvayoḥ saniṣṭhīveṣu

Compound saniṣṭhīva -

Adverb -saniṣṭhīvam -saniṣṭhīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria