Declension table of ?saniṣṭha

Deva

NeuterSingularDualPlural
Nominativesaniṣṭham saniṣṭhe saniṣṭhāni
Vocativesaniṣṭha saniṣṭhe saniṣṭhāni
Accusativesaniṣṭham saniṣṭhe saniṣṭhāni
Instrumentalsaniṣṭhena saniṣṭhābhyām saniṣṭhaiḥ
Dativesaniṣṭhāya saniṣṭhābhyām saniṣṭhebhyaḥ
Ablativesaniṣṭhāt saniṣṭhābhyām saniṣṭhebhyaḥ
Genitivesaniṣṭhasya saniṣṭhayoḥ saniṣṭhānām
Locativesaniṣṭhe saniṣṭhayoḥ saniṣṭheṣu

Compound saniṣṭha -

Adverb -saniṣṭham -saniṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria